Comments
Loading Comment Form...
Loading Comment Form...
Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo— saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo.
Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— saṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa atthipaccayena paccayo— saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo…pe… purejātaṃ— cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ…pe… kāyaṃ… rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— asaṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa…pe… . Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo. Purejātaṃ— cakkhuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; vatthuṃ assādeti…pe… vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo.
Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo. Purejātaṃ— vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo.
Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo— asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo… .
Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa atthipaccayena paccayo— asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo… .
Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— asaṃkiliṭṭhaasaṃkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— asaṃkiliṭṭhaasaṃkilesikā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— asaṃkiliṭṭhasaṃkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— asaṃkiliṭṭhaasaṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… .
Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— saṃkiliṭṭhasaṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo… dve khandhā…pe… .
Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— saṃkiliṭṭhasaṃkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— saṃkiliṭṭhasaṃkilesikā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— saṃkiliṭṭhasaṃkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.