Comments
Loading Comment Form...
Loading Comment Form...
Mettāvihārī yo bhikkhu,
pasanno buddhasāsane;
Adhigacche padaṃ santaṃ,
saṅkhārūpasamaṃ sukhaṃ.
Siñca bhikkhu imaṃ nāvaṃ,
sittā te lahumessati;
Chetvā rāgañca dosañca,
tato nibbānamehisi.
Pañca chinde pañca jahe,
pañca cuttari bhāvaye;
Pañca saṅgātigo bhikkhu,
“oghatiṇṇo”ti vuccati.
Jhāya bhikkhu mā pamādo,
Mā te kāmaguṇe ramessu cittaṃ;
Mā lohaguḷaṃ gilī pamatto,
Mā kandi “dukkhamidan”ti dayhamāno.
Natthi jhānaṃ apaññassa,
paññā natthi ajhāyato;
Yamhi jhānañca paññā ca,
sa ve nibbānasantike.
Suññāgāraṃ paviṭṭhassa,
santacittassa bhikkhuno;
Amānusī rati hoti,
sammā dhammaṃ vipassato.
Yato yato sammasati,
khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ,
amataṃ taṃ vijānataṃ.
Tatrāyamādi bhavati,
idha paññassa bhikkhuno;
Indriyagutti santuṭṭhi,
pātimokkhe ca saṃvaro.
Mitte bhajassu kalyāṇe,
suddhājīve atandite;
Paṭisanthāravutyassa,
ācārakusalo siyā;
Tato pāmojjabahulo,
dukkhassantaṃ karissati.