Comments
Loading Comment Form...
Loading Comment Form...
“Yadā ahaṃ pabbajito,
agārasmānagāriyaṃ;
Nābhijānāmi saṅkappaṃ,
anariyaṃ dosasaṃhitaṃ.
‘Ime haññantu vajjhantu,
dukkhaṃ pappontu pāṇino’;
Saṅkappaṃ nābhijānāmi,
imasmiṃ dīghamantare.
Mettañca abhijānāmi,
appamāṇaṃ subhāvitaṃ;
Anupubbaṃ paricitaṃ,
yathā buddhena desitaṃ.
Sabbamitto sabbasakho,
sabbabhūtānukampako;
Mettacittañca bhāvemi,
abyāpajjarato sadā.
Asaṃhīraṃ asaṃkuppaṃ,
cittaṃ āmodayāmahaṃ;
Brahmavihāraṃ bhāvemi,
akāpurisasevitaṃ.
Avitakkaṃ samāpanno,
sammāsambuddhasāvako;
Ariyena tuṇhībhāvena,
upeto hoti tāvade.
Yathāpi pabbato selo,
acalo suppatiṭṭhito;
Evaṃ mohakkhayā bhikkhu,
pabbatova na vedhati.
Anaṅgaṇassa posassa,
niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa,
abbhamattaṃva khāyati.
Nagaraṃ yathā paccantaṃ,
guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ,
khaṇo vo mā upaccagā.
Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
nibbisaṃ bhatako yathā.
Nābhinandāmi maraṇaṃ,
…pe…
sampajāno patissato.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Sampādethappamādena,
esā me anusāsanī;
Handāhaṃ parinibbissaṃ,
vippamuttomhi sabbadhī”ti.
… Khadiravaniyarevato thero… .