Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno.
Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Upasantasantacittassa,
netticchinnassa bhikkhuno;
Vikkhīṇo jātisaṃsāro,
_mutto so mārabandhanā”ti. _
Dasamaṃ.
Meghiyavaggo catuttho.
Tassuddānaṃ
Meghiyo uddhatā gopālo,
yakkho nāgena pañcamaṃ;
Piṇḍolo sāriputto ca,
sundarī bhavati aṭṭhamaṃ;
Upaseno vaṅgantaputto,
sāriputto ca te dasāti.