Comments
Loading Comment Form...
Loading Comment Form...
Sanidassanasappaṭigho dhammo anidassanaappaṭighassa dhammassa atthipaccayena paccayo. Purejātaṃ— rūpe aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo.
Anidassanasappaṭigho dhammo anidassanasappaṭighassa dhammassa atthipaccayena paccayo— anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo. Dve mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo. Anidassanasappaṭighā mahābhūtā anidassanasappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. Phoṭṭhabbāyatanaṃ cakkhāyatanassa…pe… rasāyatanassa atthipaccayena paccayo. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo. Dve mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo. Utusamuṭṭhānā mahābhūtā anidassanasappaṭighānaṃ upādārūpānaṃ atthipaccayena paccayo. Asaññasattānaṃ anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo. Dve mahābhūtā…pe… .
Anidassanasappaṭigho dhammo sanidassanasappaṭighassa dhammassa atthipaccayena paccayo.
(Paṭiccavāre nissayapaccayasadisaṃ.)
Anidassanasappaṭigho dhammo anidassanaappaṭighassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātā— anidassanasappaṭighā mahābhūtā anidassanaappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. (Yāva asaññasattā vitthāretabbā.) Purejātaṃ— cakkhuṃ…pe… kāyaṃ, sadde…pe… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati, cakkhāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo.
(Avasesā cattāro pañhā vitthāretabbā. Paṭiccavāre sahajātapaccayasadisā, ninnānākaraṇā.)
Anidassanaappaṭigho dhammo anidassanaappaṭighassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— anidassanaappaṭigho eko khandho tiṇṇannaṃ khandhānaṃ anidassanaappaṭighānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Dve khandhā…pe… paṭisandhikkhaṇe…pe… āpodhātu anidassanaappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ…pe… āpodhātu itthindriyassa…pe… kabaḷīkārāhārassa ca atthipaccayena paccayo. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ āpodhātu anidassanaappaṭighānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. Purejātaṃ— vatthuṃ… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ… kabaḷīkāraṃ āhāraṃ… aniccato…pe… domanassaṃ uppajjati, vatthu anidassanaappaṭighānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— anidassanaappaṭighā khandhā purejātassa imassa anidassanaappaṭighassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa anidassanaappaṭighassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ— anidassanaappaṭighānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (Evaṃ avasesā cha pañhā vibhajitabbā. Sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyampi kātabbā.)
Sanidassanasappaṭigho ca anidassanaappaṭigho ca dhammā anidassanaappaṭighassa dhammassa atthipaccayena paccayo. Purejātaṃ— rūpāyatanañca vatthu ca anidassanaappaṭighānaṃ khandhānaṃ atthipaccayena paccayo.
Anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā sanidassanasappaṭighassa dhammassa atthipaccayena paccayo— anidassanaappaṭighā khandhā ca mahābhūtā ca sanidassanasappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe… . (Saṃkhittaṃ, asaññasattānañca kātabbā.)
Anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā anidassanasappaṭighassa dhammassa atthipaccayena paccayo. (Saṃkhittaṃ.)
Anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā anidassanaappaṭighassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātā— anidassanaappaṭighā khandhā ca mahābhūtā ca anidassanaappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ…pe… . (Yāva asaññasattā kātabbā.) Purejātaṃ— cakkhāyatanañca vatthu ca…pe… phoṭṭhabbāyatanañca vatthu ca anidassanaappaṭighānaṃ khandhānaṃ atthipaccayena paccayo. (Avasesā catasso pañhā vibhajitabbā.)
Sanidassanasappaṭigho ca anidassanasappaṭigho ca dhammā anidassanaappaṭighassa dhammassa atthipaccayena paccayo. Purejātaṃ— rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo.
Sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā anidassanaappaṭighassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Rūpāyatanañca cakkhāyatanañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ atthipaccayena paccayo.
(Natthivigatapaccayaṃ anantarasadisaṃ. Avigatapaccayaṃ atthisadisaṃ.)