Comments
Loading Comment Form...
Loading Comment Form...
“Sīlamevidha sikkhetha,
asmiṃ loke susikkhitaṃ;
Sīlañhi sabbasampattiṃ,
upanāmeti sevitaṃ.
Sīlaṃ rakkheyya medhāvī,
patthayāno tayo sukhe;
Pasaṃsaṃ vittilābhañca,
pecca sagge pamodanaṃ.
Sīlavā hi bahū mitte,
saññamenādhigacchati;
Dussīlo pana mittehi,
dhaṃsate pāpamācaraṃ.
Avaṇṇañca akittiñca,
dussīlo labhate naro;
Vaṇṇaṃ kittiṃ pasaṃsañca,
sadā labhati sīlavā.
Ādi sīlaṃ patiṭṭhā ca,
kalyāṇānañca mātukaṃ;
Pamukhaṃ sabbadhammānaṃ,
tasmā sīlaṃ visodhaye.
Velā ca saṃvaraṃ sīlaṃ,
cittassa abhihāsanaṃ;
Titthañca sabbabuddhānaṃ,
tasmā sīlaṃ visodhaye.
Sīlaṃ balaṃ appaṭimaṃ,
sīlaṃ āvudhamuttamaṃ;
Sīlamābharaṇaṃ seṭṭhaṃ,
sīlaṃ kavacamabbhutaṃ.
Sīlaṃ setu mahesakkho,
sīlaṃ gandho anuttaro;
Sīlaṃ vilepanaṃ seṭṭhaṃ,
yena vāti disodisaṃ.
Sīlaṃ sambalamevaggaṃ,
sīlaṃ pātheyyamuttamaṃ;
Sīlaṃ seṭṭho ativāho,
yena yāti disodisaṃ.
Idheva nindaṃ labhati,
peccāpāye ca dummano;
Sabbattha dummano bālo,
sīlesu asamāhito.
Idheva kittiṃ labhati,
pecca sagge ca summano;
Sabbattha sumano dhīro,
sīlesu susamāhito.
Sīlameva idha aggaṃ,
paññavā pana uttamo;
Manussesu ca devesu,
sīlapaññāṇato jayan”ti.
… Sīlavo thero… .