Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā savitakkasavicārā? Kāmāvacaraṃ kusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etthuppanne vitakkavicāre ṭhapetvā— ime dhammā savitakkasavicārā.
Katame dhammā avitakkavicāramattā? Rūpāvacarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ vicāraṃ ṭhapetvā, vitakko ca— ime dhammā avitakkavicāramattā.
Katame dhammā avitakkaavicārā? Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca pañcakanaye dutiye jhāne, uppanno ca vicāro rūpañca nibbānañca— ime dhammā avitakkaavicārā. Vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi, avitakkavicāramattotipi, avitakkaavicārotipi.