Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente. Disvāna yena te kumārakā tenupasaṅkami; upasaṅkamitvā te kumārake etadavoca—
“bhāyatha vo, tumhe kumārakā, dukkhassa, appiyaṃ vo dukkhan”ti?
“Evaṃ, bhante, bhāyāma mayaṃ, bhante, dukkhassa, appiyaṃ no dukkhan”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Sace bhāyatha dukkhassa,
sace vo dukkhamappiyaṃ;
Mākattha pāpakaṃ kammaṃ,
_āvi vā yadi vā raho. _
Sace ca pāpakaṃ kammaṃ,
karissatha karotha vā;
Na vo dukkhā pamutyatthi,
_upeccapi palāyatan”ti. _
Catutthaṃ.