Comments
Loading Comment Form...
Loading Comment Form...
Upādinno dhammo upādinnassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ. Yathā nikkhittapadāni vibhajitabbāni paripuṇṇāni.)
Upādinno dhammo anupādinnassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. (Saṃkhittaṃ, yathā nikkhittapadāni vitthāretabbāni.)
Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ. (Saṃkhittaṃ, yathā nikkhittapadāni vitthāretabbāni.)
Anupādinno dhammo anupādinnassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. (Saṃkhittaṃ, yathā nikkhittapadāni vibhajitabbāni.)
Anupādinno dhammo upādinnassa dhammassa atthipaccayena paccayo— purejātaṃ, pacchājātaṃ, āhāraṃ. Purejātaṃ— anupādinne rūpe… sadde… gandhe… rase… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, anupādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… . Pacchājātā— anupādinnā khandhā purejātassa imassa upādinnassa kāyassa atthipaccayena paccayo; anupādinno kabaḷīkāro āhāro— imassa upādinnassa kāyassa atthipaccayena paccayo.
Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo— pacchājātaṃ, āhāraṃ. Pacchājātā— anupādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo; anupādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo.
Upādinno ca anupādinno ca dhammā upādinnassa dhammassa atthipaccayena paccayo— purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Purejātaṃ— anupādinnaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… anupādinnaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo; anupādinnaṃ rūpāyatanañca vatthu ca…pe… phoṭṭhabbāyatanañca vatthu ca upādinnānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— upādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa upādinnassa kāyassa atthipaccayena paccayo. Pacchājātā— anupādinnā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. Sahajātā— upādinnā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajāto— anupādinno eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Purejātaṃ— anupādinnaṃ rūpāyatanañca vatthu ca anupādinnānaṃ khandhānaṃ atthipaccayena paccayo…pe… phoṭṭhabbāyatanañca vatthu ca anupādinnānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— upādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa anupādinnassa kāyassa atthipaccayena paccayo.
Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo. Āhāraṃ— upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo.
Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.