Comments
Loading Comment Form...
Loading Comment Form...
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, pañcaṅgiko maggo hoti, satta balāni honti, tayo hetū honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā cetanā hoti, ekaṃ cittaṃ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṃ manāyatanaṃ hoti, ekaṃ manindriyaṃ hoti, ekā manoviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā.
Katame tasmiṃ samaye cattāro khandhā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.
Katamo tasmiṃ samaye vedanākkhandho hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ tasmiṃ samaye vedanākkhandho hoti.
Katamo tasmiṃ samaye saññākkhandho hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ— ayaṃ tasmiṃ samaye saññākkhandho hoti.
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
Katamo tasmiṃ samaye viññāṇakkhandho hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.
Ime tasmiṃ samaye cattāro khandhā honti.
Katamāni tasmiṃ samaye dvāyatanāni honti? Manāyatanaṃ dhammāyatanaṃ.
Katamaṃ tasmiṃ samaye manāyatanaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ tasmiṃ samaye manāyatanaṃ hoti.
Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.
Imāni tasmiṃ samaye dvāyatanāni honti.
Katamā tasmiṃ samaye dve dhātuyo honti? Manoviññāṇadhātu, dhammadhātu.
Katamā tasmiṃ samaye manoviññāṇadhātu hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.
Katamā tasmiṃ samaye dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— ayaṃ tasmiṃ samaye dhammadhātu hoti.
Imā tasmiṃ samaye dve dhātuyo honti.
Katame tasmiṃ samaye tayo āhārā honti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro.
Katamo tasmiṃ samaye phassāhāro hoti? Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ— ayaṃ tasmiṃ samaye phassāhāro hoti.
Katamo tasmiṃ samaye manosañcetanāhāro hoti? Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ— ayaṃ tasmiṃ samaye manosañcetanāhāro hoti.
Katamo tasmiṃ samaye viññāṇāhāro hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— ayaṃ tasmiṃ samaye viññāṇāhāro hoti.
Ime tasmiṃ samaye tayo āhārā honti.
Katamāni tasmiṃ samaye aṭṭhindriyāni honti? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ.
Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ— idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo— idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.
Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati— idaṃ tasmiṃ samaye satindriyaṃ hoti.
Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi— idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi— idaṃ tasmiṃ samaye paññindriyaṃ hoti.
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ tasmiṃ samaye manindriyaṃ hoti.
Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— idaṃ tasmiṃ samaye somanassindriyaṃ hoti.
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
Imāni tasmiṃ samaye aṭṭhindriyāni honti.
Katamaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti? Vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā.
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo— ayaṃ tasmiṃ samaye vitakko hoti.
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā— ayaṃ tasmiṃ samaye vicāro hoti.
Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa— ayaṃ tasmiṃ samaye pīti hoti.
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— idaṃ tasmiṃ samaye sukhaṃ hoti.
Katamā tasmiṃ samaye cittassekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi— ayaṃ tasmiṃ samaye cittassekaggatā hoti.
Idaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti.
Katamo tasmiṃ samaye pañcaṅgiko maggo hoti? Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi— ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo— ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo— ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati— ayaṃ tasmiṃ samaye sammāsati hoti.
Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi— ayaṃ tasmiṃ samaye sammāsamādhi hoti.
Ayaṃ tasmiṃ samaye pañcaṅgiko maggo hoti.
Katamāni tasmiṃ samaye satta balāni honti? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ.
Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ— idaṃ tasmiṃ samaye saddhābalaṃ hoti.
Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo— idaṃ tasmiṃ samaye vīriyabalaṃ hoti.
Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati— idaṃ tasmiṃ samaye satibalaṃ hoti.
Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi— idaṃ tasmiṃ samaye samādhibalaṃ hoti.
Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi— idaṃ tasmiṃ samaye paññābalaṃ hoti.
Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ tasmiṃ samaye hiribalaṃ hoti.
Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ tasmiṃ samaye ottappabalaṃ hoti.
Imāni tasmiṃ samaye satta balāni honti.
Katame tasmiṃ samaye tayo hetū honti? Alobho, adoso, amoho.
Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ— ayaṃ tasmiṃ samaye alobho hoti.
Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ— ayaṃ tasmiṃ samaye adoso hoti.
Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ tasmiṃ samaye amoho hoti.
Ime tasmiṃ samaye tayo hetū honti.
Katamo tasmiṃ samaye eko phasso hoti? Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ— ayaṃ tasmiṃ samaye eko phasso hoti.
Katamā tasmiṃ samaye ekā vedanā hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ tasmiṃ samaye ekā vedanā hoti.
Katamā tasmiṃ samaye ekā saññā hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ— ayaṃ tasmiṃ samaye ekā saññā hoti.
Katamā tasmiṃ samaye ekā cetanā hoti? Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ— ayaṃ tasmiṃ samaye ekā cetanā hoti.
Katamaṃ tasmiṃ samaye ekaṃ cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ tasmiṃ samaye ekaṃ cittaṃ hoti.
Katamo tasmiṃ samaye eko vedanākkhandho hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ tasmiṃ samaye eko vedanākkhandho hoti.
Katamo tasmiṃ samaye eko saññākkhandho hoti? Yā tasmiṃ samaye saññā sañjānanā sañjānitattaṃ— ayaṃ tasmiṃ samaye eko saññākkhandho hoti.
Katamo tasmiṃ samaye eko saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye eko saṅkhārakkhandho hoti.
Katamo tasmiṃ samaye eko viññāṇakkhandho hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti.
Katamaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti.
Katamaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti.
Katamā tasmiṃ samaye ekā manoviññāṇadhātu hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti.
Katamaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti.
Katamā tasmiṃ samaye ekā dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— ayaṃ tasmiṃ samaye ekā dhammadhātu hoti.
Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā.
Koṭṭhāsavāro.