Comments
Loading Comment Form...
Loading Comment Form...
“Ubbiddhaṃ selamāruyha,
nisīdi purisuttamo;
Pabbatassāvidūramhi,
brāhmaṇo mantapāragū.
Upaviṭṭhaṃ mahāvīraṃ,
devadevaṃ narāsabhaṃ;
Añjaliṃ paggahetvāna,
santhaviṃ lokanāyakaṃ.
‘Esa buddho mahāvīro,
varadhammappakāsako;
Jalati aggikhandhova,
bhikkhusaṃghapurakkhato.
Mahāsamuddovakkhubbho,
aṇṇavova duruttaro;
Migarājāvasambhīto,
dhammaṃ deseti cakkhumā’.
Mama saṅkappamaññāya,
padumuttaranāyako;
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha.
‘Yenāyaṃ añjalī dinno,
buddhaseṭṭho ca thomito;
Tiṃsakappasahassāni,
devarajjaṃ karissati.
Kappasatasahassamhi,
aṅgīrasasanāmako;
Vivaṭṭacchado sambuddho,
uppajjissati tāvade.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sataraṃsīti nāmena,
arahā so bhavissati’.
Jātiyā sattavassohaṃ,
pabbajiṃ anagāriyaṃ;
Sataraṃsimhi nāmena,
pabhā niddhāvate mama.
Maṇḍape rukkhamūle vā,
jhāyī jhānarato ahaṃ;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Saṭṭhikappasahassamhi,
caturo rāmanāmakā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sataraṃsi thero imā gāthāyo abhāsitthāti.
Sataraṃsittherassāpadānaṃ dutiyaṃ.