Comments
Loading Comment Form...
Loading Comment Form...
Nīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā— vicikicchānīvaraṇaṃ uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ.
Nonīvaraṇaṃ akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ.
Nīvaraṇañca nonīvaraṇañca akusalaṃ dhammaṃ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā— vicikicchānīvaraṇañca uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ. (Saṃkhittaṃ.)
Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava…pe… nakamme tīṇi…pe… navippayutte nava. (Saṃkhittaṃ.)
(Sahajātavārepi… sampayuttavārepi sabbattha nava.)
Nīvaraṇo akusalo dhammo nīvaraṇassa akusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… āsevane nava, kamme āhāre indriye jhāne magge tīṇi, sampayutte nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe tīṇi. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Nonīvaraṇaṃ abyākataṃ dhammaṃ paṭicca nonīvaraṇo abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)