Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti.
Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te upāsake bhagavā etadavoca—
“kiṃ nu kho tumhe, upāsakā, allavatthā allakesā idhūpasaṅkamantā divā divassā”ti?
Evaṃ vutte, so upāsako bhagavantaṃ etadavoca—
“mayhaṃ kho, bhante, ekaputtako piyo manāpo kālaṅkato. Tena mayaṃ allavatthā allakesā idhūpasaṅkamantā divā divassā”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Piyarūpassādagadhitāse,
Devakāyā puthu manussā ca;
Aghāvino parijunnā,
_Maccurājassa vasaṃ gacchanti. _
Ye ve divā ca ratto ca,
Appamattā jahanti piyarūpaṃ;
Te ve khaṇanti aghamūlaṃ,
_Maccuno āmisaṃ durativattan”ti. _
Sattamaṃ.