Comments
Loading Comment Form...
Loading Comment Form...
(308--)
“Rāgassa, bhikkhave, pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā. Dosassa… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā. (6--849)
Katame pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ— pamādassa, bhikkhave, paṭinissaggāya ime pañca dhammā bhāvetabbā”ti.
Rāgapeyyālaṃ niṭṭhitaṃ.
Tassuddānaṃ
Abhiññāya pariññāya parikkhayāya,
Pahānāya khayāya vayena ca;
Virāganirodhā cāgañca,
Paṭinissaggo ime dasāti.
Pañcakanipāto niṭṭhito.
Tatridaṃ vagguddānaṃ
Sekhabalaṃ balañceva,
Pañcaṅgikañca sumanaṃ;
Muṇḍanīvaraṇañca saññañca,
Yodhājīvañca aṭṭhamaṃ;
Theraṃ kakudhaphāsuñca,
Andhakavindadvādasaṃ;
Gilānarājatikaṇḍaṃ,
Saddhammāghātupāsakaṃ;
Araññabrāhmaṇañceva,
Kimilakkosakaṃ tathā;
Dīghācārāvāsikañca,
Duccaritūpasampadanti.
Pañcakanipātapāḷi niṭṭhitā.