Comments
Loading Comment Form...
Loading Comment Form...
“Ito satasahassamhi,
kappe uppajji nāyako;
Sabbalokahito vīro,
padumuttaranāmako.
Tadāhaṃ brāhmaṇo hutvā,
vissuto vedapāragū;
Divāvihāraṃ vicaraṃ,
addasaṃ lokanāyakaṃ.
Catusaccaṃ pakāsentaṃ,
bodhayantaṃ sadevakaṃ;
Vicittakathikānaggaṃ,
vaṇṇayantaṃ mahājane.
Tadā muditacittohaṃ,
nimantetvā tathāgataṃ;
Nānārattehi vatthehi,
alaṅkaritvāna maṇḍapaṃ.
Nānāratanapajjotaṃ,
sasaṃghaṃ bhojayiṃ tahiṃ;
Bhojayitvāna sattāhaṃ,
nānaggarasabhojanaṃ.
Nānācittehi pupphehi,
pūjayitvā sasāvakaṃ;
Nipacca pādamūlamhi,
taṃ ṭhānaṃ patthayiṃ ahaṃ.
Tadā munivaro āha,
karuṇekarasāsayo;
‘Passathetaṃ dijavaraṃ,
padumānanalocanaṃ.
Pītipāmojjabahulaṃ,
samuggatatanūruhaṃ;
Hāsamhitavisālakkhaṃ,
mama sāsanalālasaṃ.
Patitaṃ pādamūle me,
ekāvatthasumānasaṃ;
Esa pattheti taṃ ṭhānaṃ,
vicittakathikattanaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Kumārakassapo nāma,
hessati satthu sāvako.
Vicittapupphadussānaṃ,
ratanānañca vāhasā;
Vicittakathikānaṃ so,
aggataṃ pāpuṇissati’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Paribbhamaṃ bhavābhave,
raṅgamajjhe yathā naṭo;
Sākhamigatrajo hutvā,
migiyā kucchimokkamiṃ.
Tadā mayi kucchigate,
vajjhavāro upaṭṭhito;
Sākhena cattā me mātā,
nigrodhaṃ saraṇaṃ gatā.
Tena sā migarājena,
maraṇā parimocitā;
Pariccajitvā sapāṇaṃ,
mamevaṃ ovadī tadā.
‘Nigrodhameva seveyya,
na sākhamupasaṃvase;
Nigrodhasmiṃ mataṃ seyyo,
yañce sākhamhi jīvitaṃ’.
Tenānusiṭṭhā migayūthapena,
Ahañca mātā ca tathetare ca;
Āgamma rammaṃ tusitādhivāsaṃ,
Gatā pavāsaṃ sagharaṃ yatheva.
Puno kassapavīrassa,
atthamentamhi sāsane;
Āruyha selasikharaṃ,
yuñjitvā jinasāsanaṃ.
Idānāhaṃ rājagahe,
jāto seṭṭhikule ahuṃ;
Āpannasattā me mātā,
pabbaji anagāriyaṃ.
Sagabbhaṃ taṃ viditvāna,
devadattamupānayuṃ;
So avoca ‘vināsetha,
pāpikaṃ bhikkhuniṃ imaṃ’.
Idānipi munindena,
jinena anukampitā;
Sukhinī ajanī mayhaṃ,
mātā bhikkhunupassaye.
Taṃ viditvā mahīpālo,
kosalo maṃ aposayi;
Kumāraparihārena,
nāmenāhañca kassapo.
Mahākassapamāgamma,
ahaṃ kumārakassapo;
Vammikasadisaṃ kāyaṃ,
sutvā buddhena desitaṃ.
Tato cittaṃ vimucci me,
anupādāya sabbaso;
Pāyāsiṃ damayitvāhaṃ,
etadaggamapāpuṇiṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo abhāsitthāti.
Kumārakassapattherassāpadānaṃ pañcamaṃ.
Catuvīsatimaṃ bhāṇavāraṃ.