Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena abhiññātā abhiññātā māgadhikā kulaputtā bhagavati brahmacariyaṃ caranti. Manussā ujjhāyanti khiyyanti vipācenti—
“aputtakatāya paṭipanno samaṇo gotamo, vedhabyāya paṭipanno samaṇo gotamo, kulupacchedāya paṭipanno samaṇo gotamo, idāni anena jaṭilasahassaṃ pabbājitaṃ, imāni ca aḍḍhateyyāni paribbājakasatāni sañcayāni pabbājitāni. Ime ca abhiññātā abhiññātā māgadhikā kulaputtā samaṇe gotame brahmacariyaṃ carantī”ti. Apissu bhikkhū disvā imāya gāthāya codenti—
“Āgato kho mahāsamaṇo,
māgadhānaṃ giribbajaṃ;
Sabbe sañcaye netvāna,
kaṃsu dāni nayissatī”ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… “na, bhikkhave, so saddo ciraṃ bhavissati, sattāhameva bhavissati, sattāhassa accayena antaradhāyissati. Tena hi, bhikkhave, ye tumhe imāya gāthāya codenti—
‘Āgato kho mahāsamaṇo,
māgadhānaṃ giribbajaṃ;
Sabbe sañcaye netvāna,
kaṃsu dāni nayissatī’ti.
Te tumhe imāya gāthāya paṭicodetha—
‘Nayanti ve mahāvīrā,
saddhammena tathāgatā;
Dhammena nayamānānaṃ,
kā usūyā vijānatan’”ti.
Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti—
“Āgato kho mahāsamaṇo,
māgadhānaṃ giribbajaṃ;
Sabbe sañcaye netvāna,
kaṃsu dāni nayissatī”ti.
Bhikkhū te manusse imāya gāthāya paṭicodenti—
“Nayanti ve mahāvīrā,
saddhammena tathāgatā;
Dhammena nayamānānaṃ,
kā usūyā vijānatan”ti.
Manussā dhammena kira samaṇā sakyaputtiyā nenti no adhammenāti sattāhameva so saddo ahosi, sattāhassa accayena antaradhāyi.
Sāriputtamoggallānapabbajjākathā niṭṭhitā.
Catutthabhāṇavāro niṭṭhito.