Comments
Loading Comment Form...
Loading Comment Form...
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṃghena, āpattiyā adassane, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Gihiddhajaṃ dhāreti, titthiyaddhajaṃ dhāreti, titthiye sevati; bhikkhū na sevati, bhikkhusikkhāya na sikkhati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati; pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti; pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti— imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.
Āpattiyā adassane ukkhepanīyakamme
nappaṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.