Comments
Loading Comment Form...
Loading Comment Form...
“Ajjhogāhetvā himavaṃ,
mante vāce mahaṃ tadā;
Catupaññāsasahassāni,
sissā mayhaṃ upaṭṭhahuṃ.
Adhitā vedagū sabbe,
chaḷaṅge pāramiṃ gatā;
Sakavijjāhupatthaddhā,
himavante vasanti te.
Cavitvā tusitā kāyā,
devaputto mahāyaso;
Uppajji mātukucchismiṃ,
sampajāno patissato.
Sambuddhe upapajjante,
dasasahassi kampatha;
Andhā cakkhuṃ alabhiṃsu,
uppajjantamhi nāyake.
Sabbākāraṃ pakampittha,
kevalā vasudhā ayaṃ;
Nigghosasaddaṃ sutvāna,
ubbijjiṃsu mahājanā.
Sabbe janā samāgamma,
āgacchuṃ mama santikaṃ;
‘Vasudhāyaṃ pakampittha,
kiṃ vipāko bhavissati’.
Avacāsiṃ tadā tesaṃ,
‘mā bhetha natthi vo bhayaṃ;
Vissatthā hotha sabbepi,
uppādoyaṃ suvatthiko.
Aṭṭhahetūhi samphussa,
vasudhāyaṃ pakampati;
Tathā nimittā dissanti,
obhāso vipulo mahā.
Asaṃsayaṃ buddhaseṭṭho,
uppajjissati cakkhumā’;
Saññāpetvāna janataṃ,
pañca sīle kathesahaṃ.
Sutvāna pañca sīlāni,
buddhuppādañca dullabhaṃ;
Ubbegajātā sumanā,
tuṭṭhahaṭṭhā ahaṃsu te.
Dvenavute ito kappe,
yaṃ nimittaṃ viyākariṃ;
Duggatiṃ nābhijānāmi,
byākaraṇassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti.
Nimittabyākaraṇiyattherassāpadānaṃ dasamaṃ.
Sālakusumiyavaggo sattacattālīsamo.
Tassuddānaṃ
Sālakusumiyo thero,
pūjā nibbāpakopi ca;
Setudo tālavaṇṭī ca,
avaṭalabujappado.
Pilakkhapaṭibhānī ca,
veyyākaraṇiyo dijo;
Dvesattati ca gāthāyo,
gaṇitāyo vibhāvibhi.