Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Tadāhaṃ haṃsavatiyaṃ,
jātā seṭṭhikule ahuṃ;
Nānāratanapajjote,
mahāsukhasamappitā.
Upetvā taṃ mahāvīraṃ,
assosiṃ dhammadesanaṃ;
Tato jātapasādāhaṃ,
upesiṃ saraṇaṃ jinaṃ.
Tato vinayadhārīnaṃ,
aggaṃ vaṇṇesi nāyako;
Bhikkhuniṃ lajjiniṃ tādiṃ,
kappākappavisāradaṃ.
Tadā muditacittāhaṃ,
taṃ ṭhānamabhikaṅkhinī;
Nimantetvā dasabalaṃ,
sasaṃghaṃ lokanāyakaṃ.
Bhojayitvāna sattāhaṃ,
daditvāva ticīvaraṃ;
Nipacca sirasā pāde,
idaṃ vacanamabraviṃ.
‘Yā tayā vaṇṇitā vīra,
ito aṭṭhamake muni;
Tādisāhaṃ bhavissāmi,
yadi sijjhati nāyaka’.
Tadā avoca maṃ satthā,
‘bhadde mā bhāyi assasa;
Anāgatamhi addhāne,
lacchase taṃ manorathaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Paṭācārāti nāmena,
hessati satthu sāvikā’.
Tadāhaṃ muditā hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ,
sasaṃghaṃ lokanāyakaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.
Tassāsiṃ tatiyā dhītā,
bhikkhunī iti vissutā;
Dhammaṃ sutvā jinaggassa,
pabbajjaṃ samarocayiṃ.
Anujāni na no tāto,
agāreva tadā mayaṃ;
Vīsavassasahassāni,
vicarimha atanditā.
Komāribrahmacariyaṃ,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
muditā sattadhītaro.
Samaṇī samaṇaguttā ca,
bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca,
sattamī saṃghadāyikā.
Ahaṃ uppalavaṇṇā ca,
khemā bhaddā ca bhikkhunī;
Kisāgotamī dhammadinnā,
visākhā hoti sattamī.
Tehi kammehi sukatehi,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
jātā seṭṭhikule ahaṃ;
Sāvatthiyaṃ puravare,
iddhe phīte mahaddhane.
Yadā ca yobbanūpetā,
vitakkavasagā ahaṃ;
Naraṃ jārapatiṃ disvā,
tena saddhiṃ agacchahaṃ.
Ekaputtapasūtāhaṃ,
dutiyo kucchiyā mamaṃ;
Tadāhaṃ mātāpitaro,
okkhāmīti sunicchitā.
Nārocesiṃ patiṃ mayhaṃ,
tadā tamhi pavāsite;
Ekikā niggatā gehā,
gantuṃ sāvatthimuttamaṃ.
Tato me sāmi āgantvā,
sambhāvesi pathe mamaṃ;
Tadā me kammajā vātā,
uppannā atidāruṇā.
Uṭṭhito ca mahāmegho,
pasūtisamaye mama;
Dabbatthāya tadā gantvā,
sāmi sappena mārito.
Tadā vijātadukkhena,
anāthā kapaṇā ahaṃ;
Kunnadiṃ pūritaṃ disvā,
gacchantī sakulālayaṃ.
Bālaṃ ādāya atariṃ,
pārakūle ca ekakaṃ;
Sāyetvā bālakaṃ puttaṃ,
itaraṃ taraṇāyahaṃ.
Nivattā ukkuso hāsi,
taruṇaṃ vilapantakaṃ;
Itarañca vahī soto,
sāhaṃ sokasamappitā.
Sāvatthinagaraṃ gantvā,
assosiṃ sajane mate;
Tadā avocaṃ sokaṭṭā,
mahāsokasamappitā.
‘Ubho puttā kālaṅkatā,
panthe mayhaṃ patī mato;
Mātā pitā ca bhātā ca,
ekacitamhi ḍayhare’.
Tadā kisā ca paṇḍu ca,
anāthā dīnamānasā;
Ito tato bhamantīhaṃ,
addasaṃ narasārathiṃ.
Tato avoca maṃ satthā,
‘putte mā soci assasa;
Attānaṃ te gavesassu,
kiṃ niratthaṃ vihaññasi.
Na santi puttā tāṇāya,
na ñātī napi bandhavā;
Antakenādhipannassa,
natthi ñātīsu tāṇatā’.
Taṃ sutvā munino vākyaṃ,
paṭhamaṃ phalamajjhagaṃ;
Pabbajitvāna naciraṃ,
arahattamapāpuṇiṃ.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Paracittāni jānāmi,
satthusāsanakārikā.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe,
visuddhāsiṃ sunimmalā.
Tatohaṃ vinayaṃ sabbaṃ,
santike sabbadassino;
Uggahiṃ sabbavitthāraṃ,
byāhariñca yathātathaṃ.
Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ;
‘Aggā vinayadhārīnaṃ,
paṭācārāva ekikā’.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassatthāya pabbajitā,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.
Paṭācārātheriyāpadānaṃ dasamaṃ.
Ekūposathikavaggo dutiyo.
Tassuddānaṃ
Ekūposathikā ceva,
saḷalā cātha modakā;
Ekāsanā pañcadīpā,
naḷamālī ca gotamī.
Khemā uppalavaṇṇā ca,
paṭācārā ca bhikkhunī;
Gāthā satāni pañceva,
nava cāpi taduttari.