3.2.13 Ananuññātasamuṭṭhāna
Ananuññātaṃ vācāya,
na kāyā na ca cittato;
Jāyati kāyavācāya,
na taṃ jāyati cittato. 
Jāyati vācācittena,
na taṃ jāyati kāyato;
Jāyati tīhi dvārehi,
akataṃ catuṭhānikaṃ. 
Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.
Samuṭṭhānañhi saṅkhepaṃ,
dasa tīṇi sudesitaṃ;
Asammohakaraṃ ṭhānaṃ,
nettidhammānulomikaṃ;
Dhārayanto imaṃ viññū,
samuṭṭhāne na muyhatīti. 
Samuṭṭhānasīsasaṅkhepo niṭṭhito.
170