Comments
Loading Comment Form...
Loading Comment Form...
“Atthadassimhi sugate,
nibbute samanantarā;
Yakkhayoniṃ upapajjiṃ,
yasaṃ patto cahaṃ tadā.
Dulladdhaṃ vata me āsi,
duppabhātaṃ duruṭṭhitaṃ;
Yaṃ me bhoge vijjamāne,
parinibbāyi cakkhumā.
Mama saṅkappamaññāya,
sāgaro nāma sāvako;
Mamuddharitukāmo so,
āgacchi mama santikaṃ.
Kiṃ nu socasi mā bhāyi,
cara dhammaṃ sumedhasa;
Anuppadinnā buddhena,
sabbesaṃ bījasampadā.
Yo ce pūjeyya sambuddhaṃ,
tiṭṭhantaṃ lokanāyakaṃ;
Dhātuṃ sāsapamattampi,
nibbutassāpi pūjaye.
Same cittappasādamhi,
samaṃ puññaṃ mahaggataṃ;
Tasmā thūpaṃ karitvāna,
pūjehi jinadhātuyo.
Sāgarassa vaco sutvā,
buddhathūpaṃ akāsahaṃ;
Pañcavasse paricariṃ,
munino thūpamuttamaṃ.
Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Sampattiṃ anubhotvāna,
arahattamapāpuṇiṃ.
Bhūripaññā ca cattāro,
sattakappasate ito;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.
Paccupaṭṭhānasaññakattherassāpadānaṃ navamaṃ.