Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū—
“bhagavatā vassikasāṭikā anuññātā”ti appamāṇikāyo vassikasāṭikāyo dhārenti. Puratopi pacchatopi ākaḍḍhantā āhiṇḍanti.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāressantī”ti…pe… “saccaṃ kira tumhe, bhikkhave, appamāṇikāyo vassikasāṭikāyo dhārethā”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, appamāṇikāyo vassikasāṭikāyo dhāressatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ— dīghaso cha vidatthiyo, sugatavidatthiyā; tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyan”**ti. (91:140)
Vassikasāṭikā nāma vassānassa catumāsatthāya.
Kārayamānenāti karonto vā kārāpento vā. Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ— dīghaso cha vidatthiyo, sugatavidatthiyā; tiriyaṃ aḍḍhateyyā. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.
Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
Anāpatti— pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.
Vassikasāṭikāsikkhāpadaṃ niṭṭhitaṃ navamaṃ.