Comments
Loading Comment Form...
Loading Comment Form...
๐ Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako phalassa kataṃ paññāpetīti? Na hevaṃ vattabbe…pe… .
๐ Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa phalaparopariyatti indriyaparopariyatti puggalaparopariyattīti? Na hevaṃ vattabbe…pe… .
๐ Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti? Na hevaṃ vattabbe…pe… .
๐ Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe… .
๐ Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Na hevaṃ vattabbe…pe… .
× Na vattabbaṃ—
“sāvakassa phale ñāṇaṃ atthī”ti? Āmantā. Sāvako aññāṇīti? Na hevaṃ vattabbe…pe… tena hi sāvakassa phale ñāṇaṃ atthīti…pe… .
Phalañāṇakathā niṭṭhitā.
Pañcamo vaggo.
Tassuddānaṃ
Vimuttiñāṇaṃ vimuttaṃ, sekhassa asekhaṃ ñāṇaṃ, viparīte ñāṇaṃ, aniyatassa niyāmagamanāya atthi ñāṇaṃ, sabbaṃ ñāṇaṃ paṭisambhidāti, sammutiñāṇaṃ, cetopariyāye ñāṇaṃ, anāgate ñāṇaṃ, paṭuppanne ñāṇaṃ, sāvakassa phale ñāṇanti.
Mahāpaṇṇāsako.
Tassāpi uddānaṃ
Sattupaladdhiṃ, upaharato, balaṃ, gihi’ssa arahā ca, vimuttipañcamanti.