Comments
Loading Comment Form...
Loading Comment Form...
“Esa bhiyyo pasīdāmi,
sutvā dhammaṃ mahārasaṃ;
Virāgo desito dhammo,
anupādāya sabbaso”.
“Bahūni loke citrāni,
asmiṃ pathavimaṇḍale;
Mathenti maññe saṅkappaṃ,
subhaṃ rāgūpasaṃhitaṃ.
Rajamuhatañca vātena,
yathā meghopasammaye;
Evaṃ sammanti saṅkappā,
yadā paññāya passati.
Sabbe saṅkhārā aniccāti,
yadā paññāya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiyā.
Sabbe saṅkhārā dukkhāti,
yadā paññāya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiyā.
Sabbe dhammā anattāti,
yadā paññāya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiyā.
Buddhānubuddho yo thero,
koṇḍañño tibbanikkamo;
Pahīnajātimaraṇo,
brahmacariyassa kevalī.
Oghapāso daḷhakhilo,
Pabbato duppadālayo;
Chetvā khilañca pāsañca,
Selaṃ bhetvāna dubbhidaṃ;
Tiṇṇo pāraṅgato jhāyī,
Mutto so mārabandhanā.
Uddhato capalo bhikkhu,
mitte āgamma pāpake;
Saṃsīdati mahoghasmiṃ,
ūmiyā paṭikujjito.
Anuddhato acapalo,
nipako saṃvutindriyo;
Kalyāṇamitto medhāvī,
dukkhassantakaro siyā.
Kālapabbaṅgasaṅkāso,
kiso dhamanisanthato;
Mattaññū annapānasmiṃ,
adīnamanaso naro.
Phuṭṭho ḍaṃsehi makasehi,
araññasmiṃ brahāvane;
Nāgo saṅgāmasīseva,
sato tatrādhivāsaye.
Nābhinandāmi maraṇaṃ,
…pe…
nibbisaṃ bhatako yathā.
Nābhinandāmi maraṇaṃ,
…pe…
sampajāno patissato.
Pariciṇṇo mayā satthā,
…pe…
bhavanetti samūhatā.
Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
kiṃ me saddhivihārinā”ti.
… Aññāsikoṇḍañño thero… .