Comments
Loading Comment Form...
Loading Comment Form...
“Kappe ca satasahasse,
caturo ca asaṅkhiye;
Etthantare yaṃ caritaṃ,
sabbaṃ taṃ bodhipācanaṃ.
Atītakappe caritaṃ,
ṭhapayitvā bhavābhave;
Imamhi kappe caritaṃ,
pavakkhissaṃ suṇohi me.
Yadā ahaṃ brahāraññe,
suññe vipinakānane;
Ajjhogāhetvā viharāmi,
akitti nāma tāpaso.
Tadā maṃ tapatejena,
santatto tidivābhibhū;
Dhārento brāhmaṇavaṇṇaṃ,
bhikkhāya maṃ upāgami.
Pavanā ābhataṃ paṇṇaṃ,
atelañca aloṇikaṃ;
Mama dvāre ṭhitaṃ disvā,
sakaṭāhena ākiriṃ.
Tassa datvānahaṃ paṇṇaṃ,
nikkujjitvāna bhājanaṃ;
Punesanaṃ jahitvāna,
pāvisiṃ paṇṇasālakaṃ.
Dutiyampi tatiyampi,
upagañchi mamantikaṃ;
Akampito anolaggo,
evamevamadāsahaṃ.
Na me tappaccayā atthi,
sarīrasmiṃ vivaṇṇiyaṃ;
Pītisukhena ratiyā,
vītināmemi taṃ divaṃ.
Yadi māsampi dvemāsaṃ,
dakkhiṇeyyaṃ varaṃ labhe;
Akampito anolīno,
dadeyyaṃ dānamuttamaṃ.
Na tassa dānaṃ dadamāno,
yasaṃ lābhañca patthayiṃ;
Sabbaññutaṃ patthayāno,
tāni kammāni ācarin”ti.
Akitticariyaṃ paṭhamaṃ.