3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te appamādamūlakā appamādasamosaraṇā; appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ— satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.
Kathañca, bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
Paṭhamaṃ.