2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pare ambāṭakārāme,
vanasaṇḍamhi bhaddiyo;
Samūlaṃ taṇhamabbuyha,
tattha bhaddova jhāyati.
Ramanteke mudiṅgehi,
vīṇāhi paṇavehi ca;
Ahañca rukkhamūlasmiṃ,
rato buddhassa sāsane.
Buddho ce me varaṃ dajjā,
so ca labbhetha me varo;
Gaṇhehaṃ sabbalokassa,
niccaṃ kāyagataṃ satiṃ.
Ye maṃ rūpena pāmiṃsu,
ye ca ghosena anvagū;
Chandarāgavasūpetā,
na maṃ jānanti te janā.
Ajjhattañca na jānāti,
bahiddhā ca na passati;
Samantāvaraṇo bālo,
sa ve ghosena vuyhati.
Ajjhattañca na jānāti,
bahiddhā ca vipassati;
Bahiddhā phaladassāvī,
sopi ghosena vuyhati.
Ajjhattañca pajānāti,
bahiddhā ca vipassati;
Anāvaraṇadassāvī,
na so ghosena vuyhatī”ti.
… Lakuṇḍakabhaddiyo thero… .