Comments
Loading Comment Form...
Loading Comment Form...
Savitakko dhammo savitakkassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— savitakke khandhe garuṃ katvā savitakkā khandhā uppajjanti. Sahajātādhipati— savitakkādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Savitakko dhammo avitakkassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— savitakke khandhe garuṃ katvā vitakko uppajjati. Sahajātādhipati— savitakkādhipati vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Savitakko dhammo savitakkassa ca avitakkassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— savitakke khandhe garuṃ katvā savitakkā khandhā ca vitakko ca uppajjanti. Sahajātādhipati— savitakkādhipati sampayuttakānaṃ khandhānaṃ vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Avitakko dhammo avitakkassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ avitakkassa maggassa, phalassa, vitakkassa ca adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā vitakko uppajjati. Sahajātādhipati— avitakkādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Avitakko dhammo savitakkassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, savitakkassa maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, avitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā uppajjanti.
Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— ariyā avitakkā jhānā vuṭṭhahitvā…pe… maggā vuṭṭhahitvā…pe… phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, savitakkassa maggassa, phalassa, vitakkassa ca adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ avitakke khandhe ca vitakkañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; avitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā ca vitakko ca uppajjanti.
Savitakko ca avitakko ca dhammā savitakkassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— savitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā uppajjanti. (Mūlaṃ kātabbaṃ.) Savitakke khandhe ca vitakkañca garuṃ katvā vitakko uppajjati. (Mūlaṃ kātabbaṃ.) Savitakke khandhe ca vitakkañca garuṃ katvā savitakkā khandhā ca vitakko ca uppajjanti.