Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamāni nava āghātavatthūni? “Anatthaṃ me acarī”ti āghāto jāyati; “anatthaṃ me caratī”ti āghāto jāyati; “anatthaṃ me carissatī”ti āghāto jāyati; “piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatī”ti āghāto jāyati; “appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatī”ti āghāto jāyati. Imāni nava āghātavatthūni.
Tattha katamāni nava purisamalāni? Kodho, makkho, issā, macchariyaṃ, māyā, sāṭheyyaṃ, musāvādo, pāpicchatā, micchādiṭṭhi— imāni nava purisamalāni.
Tattha katame navavidhā mānā? “Seyyassa seyyohamasmī”ti māno, “seyyassa sadisohamasmī”ti māno, “seyyassa hīnohamasmī”ti māno, “sadisassa seyyohamasmī”ti māno, “sadisassa sadisohamasmī”ti māno, “sadisassa hīnohamasmī”ti māno, “hīnassa seyyohamasmī”ti māno, “hīnassa sadisohamasmī”ti māno, “hīnassa hīnohamasmī”ti māno— ime navavidhā mānā.
Tattha katame nava taṇhāmūlakā dhammā? Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti— ime nava taṇhāmūlakā dhammā.
Tattha katamāni nava iñjitāni? “Asmī”ti iñjitametaṃ, “ahamasmī”ti iñjitametaṃ, “ayamahamasmī”ti iñjitametaṃ “bhavissan”ti iñjitametaṃ, “rūpī bhavissan”ti iñjitametaṃ, “arūpī bhavissan”ti iñjitametaṃ, “saññī bhavissan”ti iñjitametaṃ, “asaññī bhavissan”ti iñjitametaṃ, “nevasaññīnāsaññī bhavissan”ti iñjitametaṃ— imāni nava iñjitāni.
Tattha katamāni nava maññitāni…pe… nava phanditāni…pe… nava papañcitāni…pe… nava saṅkhatāni? “Asmī”ti saṅkhatametaṃ, “ahamasmī”ti saṅkhatametaṃ, “ayamahamasmī”ti saṅkhatametaṃ, “bhavissan”ti saṅkhatametaṃ, “rūpī bhavissan”ti saṅkhatametaṃ, “arūpī bhavissan”ti saṅkhatametaṃ, “saññī bhavissan”ti saṅkhatametaṃ, “asaññī bhavissan”ti saṅkhatametaṃ, “nevasaññīnāsaññī bhavissan”ti saṅkhatametaṃ— imāni nava saṅkhatāni. (6--9)
Navakaṃ.