Comments
Loading Comment Form...
Loading Comment Form...
“Vaṇṇavā abhirūposi,
ghano sañjātarohito;
Cakkavāka surūposi,
vippasannamukhindriyo.
Pāṭhīnaṃ pāvusaṃ macchaṃ,
balajaṃ muñjarohitaṃ;
Gaṅgāya tīre nisinno,
evaṃ bhuñjasi bhojanaṃ”.
“Na vāhametaṃ bhuñjāmi,
Jaṅgalānodakāni vā;
Aññatra sevālapaṇakā,
Etaṃ me samma bhojanaṃ”.
“Na vāhametaṃ saddahāmi,
cakkavākassa bhojanaṃ;
Ahampi samma bhuñjāmi,
gāme loṇiyateliyaṃ.
Manussesu kataṃ bhattaṃ,
suciṃ maṃsūpasecanaṃ;
Na ca me tādiso vaṇṇo,
cakkavāka yathā tuvaṃ”.
“Sampassaṃ attani veraṃ,
hiṃsayaṃ mānusiṃ pajaṃ;
Utrasto ghasasī bhīto,
tena vaṇṇo tavediso.
Sabbalokaviruddhosi,
dhaṅka pāpena kammunā;
Laddho piṇḍo na pīṇeti,
tena vaṇṇo tavediso.
Ahampi samma bhuñjāmi,
ahiṃsaṃ sabbapāṇinaṃ;
Appossukko nirāsaṅkī,
asoko akutobhayo.
So karassu ānubhāvaṃ,
vītivattassu sīliyaṃ;
Ahiṃsāya cara loke,
piyo hohisi maṃmiva.
Yo na hanti na ghāteti,
na jināti na jāpaye;
Mettaṃso sabbabhūtesu,
veraṃ tassa na kenacī”ti.
Cakkavākajātakaṃ terasamaṃ.