Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lakuṇḍakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami.
Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpaṃ. Disvāna bhikkhū āmantesi—
“Passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpan”ti?
“Evaṃ, bhante”ti.
“Eso, bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā— Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ— brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Nelaṅgo setapacchādo,
ekāro vattatī ratho;
Anīghaṃ passa āyantaṃ,
_chinnasotaṃ abandhanan”ti. _
Pañcamaṃ.