Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Tadāhaṃ haṃsavatiyaṃ,
jātāmaccakule ahuṃ;
Nānāratanapajjote,
iddhe phīte mahaddhane.
Pitunā saha gantvāna,
mahājanapurakkhatā;
Dhammaṃ buddhassa sutvāna,
pabbajiṃ anagāriyaṃ.
Pabbajitvāna kāyena,
pāpakammaṃ vivajjayiṃ;
Vacīduccaritaṃ hitvā,
ājīvaṃ parisodhayiṃ.
Buddhe pasannā dhamme ca,
saṃghe ca tibbagāravā;
Saddhammassavane yuttā,
buddhadassanalālasā.
Aggaṃ saddhādhimuttānaṃ,
assosiṃ bhikkhuniṃ tadā;
Taṃ ṭhānaṃ patthayitvāna,
tisso sikkhā apūrayiṃ.
Tato maṃ sugato āha,
karuṇānugatāsayo;
‘Yassa saddhā tathāgate,
acalā suppatiṭṭhitā;
Sīlañca yassa kalyāṇaṃ,
ariyakantaṃ pasaṃsitaṃ.
Saṃghe pasādo yassatthi,
ujubhūtañca dassanaṃ;
Adaliddoti taṃ āhu,
amoghaṃ tassa jīvitaṃ.
Tasmā saddhañca sīlañca,
pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī,
saraṃ buddhāna sāsanaṃ’.
Taṃ sutvāhaṃ pamuditā,
apucchiṃ paṇidhiṃ mama;
Tadā anomo amito,
byākarittha vināyako;
‘Buddhe pasannā kalyāṇī,
lacchase taṃ supatthitaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Siṅgālakassa mātāti,
hessati satthu sāvikā’.
Taṃ sutvā muditā hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ,
paṭipattīhi nāyakaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
giribbajapuruttame;
Jātā seṭṭhikule phīte,
mahāratanasañcaye.
Putto siṅgālako nāma,
mamāsi vipathe rato;
Diṭṭhigahanapakkhando,
disāpūjanatapparo.
Nānādisā namassantaṃ,
piṇḍāya nagaraṃ vajaṃ;
Taṃ disvā ovadī buddho,
magge ṭhatvā vināyako.
Tassa desayato dhammaṃ,
panādo vimhayo ahu;
Dvekoṭinaranārīnaṃ,
dhammābhisamayo ahu.
Tadāhaṃ parisaṃ gantvā,
sutvā sugatabhāsitaṃ;
Sotāpattiphalaṃ pattā,
pabbajiṃ anagāriyaṃ.
Na cireneva kālena,
buddhadassanalālasā;
Anussatiṃ taṃ bhāvetvā,
arahattamapāpuṇiṃ.
Dassanatthāya buddhassa,
sabbadā ca vajāmahaṃ;
Atittāyeva passāmi,
rūpaṃ nayananandanaṃ.
Sabbapāramisambhūtaṃ,
lakkhīnilayanaṃ varaṃ;
Rūpaṃ sabbasubhākiṇṇaṃ,
atittā viharāmahaṃ.
Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ;
‘Siṅgālakassa yā mātā,
aggā saddhādhimuttikā’.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmuni.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra,
uppannaṃ tava santike.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.
Siṅgālamātutheriyāpadānaṃ catutthaṃ.