Comments
Loading Comment Form...
Loading Comment Form...
Lokiyo dhammo lokiyassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti; cakkhuṃ…pe… vatthuṃ lokiye khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— lokiyādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Lokuttaro dhammo lokuttarassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati— lokuttarādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Lokuttaro dhammo lokiyassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Sahajātādhipati— lokuttarādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— lokuttarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.