Comments
Loading Comment Form...
Loading Comment Form...
Tatuttari āvasathapiṇḍaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Gaṇabhojanaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Paramparabhojanaṃ bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Dvattipattapūre pūve paṭiggahetvā tatuttari paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite āpatti pācittiyassa.
Bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavārento dve āpattiyo āpajjati. Tassa vacanena “khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; bhojanapariyosāne āpatti pācittiyassa.
Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. “Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. “Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Paṇītabhojanāni attano atthāya viññāpetvā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Adinnaṃ mukhadvāraṃ āhāraṃ āharanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Bhojanavaggo catuttho.