Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
gotamo nāma pabbato;
Nānārukkhehi sañchanno,
mahābhūtagaṇālayo.
Vemajjhamhi ca tassāsi,
assamo abhinimmito;
Purakkhato sasissehi,
vasāmi assame ahaṃ.
Āyantu me sissagaṇā,
padumaṃ āharantu me;
Buddhapūjaṃ karissāmi,
dvipadindassa tādino.
Evanti te paṭissutvā,
padumaṃ āhariṃsu me;
Tathā nimittaṃ katvāhaṃ,
buddhassa abhiropayiṃ.
Sisse tadā samānetvā,
sādhukaṃ anusāsahaṃ;
Mā kho tumhe pamajjittha,
appamādo sukhāvaho.
Evaṃ samanusāsitvā,
te sisse vacanakkhame;
Appamādaguṇe yutto,
tadā kālaṅkato ahaṃ.
Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Ekapaññāsakappamhi,
rājā āsiṃ jaluttamo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.
Padumapūjakattherassāpadānaṃ dasamaṃ.
Sereyyavaggo terasamo.
Tassuddānaṃ
Sereyyako pupphathūpi,
pāyaso gandhathomako;
Āsani phalasaññī ca,
gaṇṭhipadumapupphiyo;
Pañcuttarasatā gāthā,
gaṇitā atthadassibhi.