Comments
Loading Comment Form...
Loading Comment Form...
Upekkhāsahagataṃ dhammaṃ saṃsaṭṭho upekkhāsahagato dhammo uppajjati hetupaccayā— upekkhāsahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… . (Yathā savitakkadukaṃ sampayuttavāro evaṃ kātabbo.)
Hetuyā cha, ārammaṇe cha (sabbattha cha), avigate cha.
Anulomaṃ.
Upekkhāsahagataṃ dhammaṃ saṃsaṭṭho upekkhāsahagato dhammo uppajjati nahetupaccayā— ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (Evaṃ pañca pañhā yathā savitakkaduke evaṃ kātabbā.)
Nahetuyā cha, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, navippayutte cha.
Paccanīyaṃ.