Comments
Loading Comment Form...
Loading Comment Form...
“Bahussuto sutadhammosi saṅkha,
Diṭṭhā tayā samaṇabrāhmaṇā ca;
Athakkhaṇe dassayase vilāpaṃ,
Añño nu ko te paṭimantako mayā”.
“Subbhū subhā suppaṭimukkakambu,
Paggayha sovaṇṇamayāya pātiyā;
‘Bhuñjassu bhattaṃ’ iti maṃ vadeti,
Saddhāvittā
Tamahaṃ noti brūmi”.
“Etādisaṃ brāhmaṇa disvāna yakkhaṃ,
Puccheyya poso sukhamāsisāno;
Uṭṭhehi naṃ pañjalikābhipuccha,
Devī nusi tvaṃ uda mānusī nu”.
“Yaṃ tvaṃ sukhenābhisamekkhase maṃ,
Bhuñjassu bhattaṃ iti maṃ vadesi;
Pucchāmi taṃ nāri mahānubhāve,
Devī nusi tvaṃ uda mānusī nu”.
“Devī ahaṃ saṅkha mahānubhāvā,
Idhāgatā sāgaravārimajjhe;
Anukampikā no ca paduṭṭhacittā,
Taveva atthāya idhāgatāsmi.
Idhannapānaṃ sayanāsanañca,
Yānāni nānāvividhāni saṅkha;
Sabbassa tyāhaṃ paṭipādayāmi,
Yaṃ kiñci tuyhaṃ manasābhipatthitaṃ”.
“Yaṃ kiñci yiṭṭhañca hutañca mayhaṃ,
Sabbassa no issarā tvaṃ sugatte;
Susoṇi subbhamu suvilaggamajjhe,
Kissa me kammassa ayaṃ vipāko”.
“Ghamme pathe brāhmaṇa ekabhikkhuṃ,
Ugghaṭṭapādaṃ tasitaṃ kilantaṃ;
Paṭipādayī saṅkha upāhanāni,
Sā dakkhiṇā kāmaduhā tavajja”.
“Sā hotu nāvā phalakūpapannā,
Anavassutā erakavātayuttā;
Aññassa yānassa na hettha bhūmi,
Ajjeva maṃ moḷiniṃ pāpayassu”.
“Sā tattha vittā sumanā patītā,
Nāvaṃ sucittaṃ abhinimminitvā;
Ādāya saṅkhaṃ purisena saddhiṃ,
Upānayī nagaraṃ sādhuramman”ti.
Saṅkhajātakaṃ catutthaṃ.