Comments
Loading Comment Form...
Loading Comment Form...
“Yadā dukkhaṃ jarāmaraṇanti paṇḍito,
Aviddasū yattha sitā puthujjanā;
Dukkhaṃ pariññāya satova jhāyati,
Tato ratiṃ paramataraṃ na vindati.
Yadā dukkhassāvahaniṃ visattikaṃ,
Papañcasaṅghātadukhādhivāhiniṃ;
Taṇhaṃ pahantvāna satova jhāyati,
Tato ratiṃ paramataraṃ na vindati.
Yadā sivaṃ dvecaturaṅgagāminaṃ,
Magguttamaṃ sabbakilesasodhanaṃ;
Paññāya passitva satova jhāyati,
Tato ratiṃ paramataraṃ na vindati.
Yadā asokaṃ virajaṃ asaṅkhataṃ,
Santaṃ padaṃ sabbakilesasodhanaṃ;
Bhāveti saṃyojanabandhanacchidaṃ,
Tato ratiṃ paramataraṃ na vindati.
Yadā nabhe gajjati meghadundubhi,
Dhārākulā vihagapathe samantato;
Bhikkhū ca pabbhāragatova jhāyati,
Tato ratiṃ paramataraṃ na vindati.
Yadā nadīnaṃ kusumākulānaṃ,
Vicitta-vāneyya-vaṭaṃsakānaṃ;
Tīre nisinno sumanova jhāyati,
Tato ratiṃ paramataraṃ na vindati.
Yadā nisīthe rahitamhi kānane,
Deve gaḷantamhi nadanti dāṭhino;
Bhikkhū ca pabbhāragatova jhāyati,
Tato ratiṃ paramataraṃ na vindati.
Yadā vitakke uparundhiyattano,
Nagantare nagavivaraṃ samassito;
Vītaddaro vītakhilova jhāyati,
Tato ratiṃ paramataraṃ na vindati.
Yadā sukhī malakhilasokanāsano,
Niraggaḷo nibbanatho visallo;
Sabbāsave byantikatova jhāyati,
Tato ratiṃ paramataraṃ na vindatī”ti.
… Bhūto thero… .
Navakanipāto niṭṭhito.
Tatruddānaṃ
Bhūto tathaddaso thero,
eko khaggavisāṇavā;
Navakamhi nipātamhi,
gāthāyopi imā navāti.