Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
lokajeṭṭho narāsabho;
Mahato janakāyassa,
deseti amataṃ padaṃ.
Tassāhaṃ vacanaṃ sutvā,
vācāsabhimudīritaṃ;
Añjaliṃ paggahetvāna,
ekaggo āsahaṃ tadā.
‘Yathā samuddo udadhīnamaggo,
Nerū nagānaṃ pavaro siluccayo;
Tatheva ye cittavasena vattare’,
Na buddhañāṇassa kalaṃ upenti te.
Dhammavidhiṃ ṭhapetvāna,
buddho kāruṇiko isi;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo so ñāṇaṃ pakittesi,
buddhamhi lokanāyake;
Kappānaṃ satasahassaṃ,
duggatiṃ na gamissati.
Kilese jhāpayitvāna,
ekaggo susamāhito;
Sobhito nāma nāmena,
hessati satthu sāvako’.
Paññāse kappasahasse,
sattevāsuṃ yasuggatā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo abhāsitthāti.
Sobhitattherassāpadānaṃ paṭhamaṃ.