Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi…pe… sāmaṇeriyā ummaddāpentipi parimaddāpentipi…pe… gihiniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi, seyyathāpi gihiniyo kāmabhoginiyo”ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipī”ti…pe… “saccaṃ kira, bhikkhave, bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
**“Yā pana bhikkhunī (sikkhamānāya…pe… sāmaṇeriyā…pe… ) gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyan”**ti. (91--93:146--148)
Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
Sāmaṇerī nāma dasasikkhāpadikā.
Gihinī nāma agārinī vuccati.
Ummaddāpeyya vāti ummaddāpeti, āpatti pācittiyassa.
Parimaddāpeyya vāti sambāhāpeti, āpatti pācittiyassa.
Anāpatti— gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.
Aṭṭhama-navama-dasamasikkhāpadāni niṭṭhitāni.