Comments
Loading Comment Form...
Loading Comment Form...
“Jāyamāne vipassimhi,
nimittaṃ byākariṃ ahaṃ;
‘Nibbāpayiñca janataṃ,
buddho loke bhavissati.
Yasmiñca jāyamānasmiṃ,
dasasahassi kampati;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Yasmiñca jāyamānasmiṃ,
āloko vipulo ahu;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Yasmiñca jāyamānasmiṃ,
saritāyo na sandayuṃ;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Yasmiñca jāyamānasmiṃ,
avīcaggi na pajjali;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Yasmiñca jāyamānasmiṃ,
pakkhisaṅgho na sañcari;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Yasmiñca jāyamānasmiṃ,
vātakkhandho na vāyati;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Yasmiñca jāyamānasmiṃ,
sabbaratanāni jotayuṃ;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Yasmiñca jāyamānasmiṃ,
sattāsuṃ padavikkamā;
So dāni bhagavā satthā,
dhammaṃ deseti cakkhumā.
Jātamatto ca sambuddho,
disā sabbā vilokayi;
Vācāsabhimudīresi,
esā buddhāna dhammatā’.
Saṃvejayitvā janataṃ,
thavitvā lokanāyakaṃ;
Sambuddhaṃ abhivādetvā,
pakkāmiṃ pācināmukho.
Ekanavutito kappe,
yaṃ buddhamabhithomayiṃ;
Duggatiṃ nābhijānāmi,
thomanāya idaṃ phalaṃ.
Ito navutikappamhi,
sammukhāthavikavhayo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Pathavīdundubhi nāma,
ekūnanavutimhito;
Sattaratanasampanno,
cakkavattī mahabbalo.
Aṭṭhāsītimhito kappe,
obhāso nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Sattāsītimhito kappe,
saritacchedanavhayo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Agginibbāpano nāma,
kappānaṃ chaḷasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.
Gatipacchedano nāma,
kappānaṃ pañcasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.
Rājā vātasamo nāma,
kappānaṃ cullasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.
Ratanapajjalo nāma,
kappānaṃ teasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.
Padavikkamano nāma,
kappānaṃ dveasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.
Rājā vilokano nāma,
kappānaṃ ekasītiyā;
Sattaratanasampanno,
cakkavattī mahabbalo.
Girasāroti nāmena,
kappesītimhi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti.
Sammukhāthavikattherassāpadānaṃ pañcamaṃ.