Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
sūkariko ahosahaṃ;
Ukkoṭakaṃ randhayitvā,
madhumaṃsamhi okiriṃ.
Sannipātaṃ ahaṃ gantvā,
ekaṃ pattaṃ gahesahaṃ;
Pūrayitvāna taṃ pattaṃ,
bhikkhusaṃghassadāsahaṃ.
Yottha therataro bhikkhu,
niyyādesi mamaṃ tadā;
Iminā pattapūrena,
labhassu vipulaṃ sukhaṃ.
Duve sampattiyo bhutvā,
sukkamūlena codito;
Pacchime vattamānamhi,
kilese jhāpayissati.
Tattha cittaṃ pasādetvā,
tāvatiṃsamagacchahaṃ;
Tattha bhutvā pivitvā ca,
labhāmi vipulaṃ sukhaṃ.
Maṇḍape rukkhamūle vā,
pubbakammaṃ anussariṃ;
Annapānābhivasso me,
abhivassati tāvade.
Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Idhāpi annapānaṃ me,
vassate sabbakālikaṃ.
Teneva madhudānena,
sandhāvitvā bhave ahaṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.
Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
madhudānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti.
Madhumaṃsadāyakattherassāpadānaṃ catutthaṃ.