Comments
Loading Comment Form...
Loading Comment Form...
“Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)
Yathāddakkhi tathākkhāsi;
Vimalo bhūrimedhaso,
Nikkāmo nibbano nāgo;
_Kissa hetu musā bhaṇe. _
Pahīnamalamohassa,
mānamakkhappahāyino;
Handāhaṃ kittayissāmi,
_giraṃ vaṇṇūpasañhitaṃ. _
Tamonudo buddho samantacakkhu,
Lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno,
_Saccavhayo brahme upāsito me. _
Dijo yathā kubbanakaṃ pahāya,
Bahupphalaṃ kānanamāvaseyya;
Evampahaṃ appadasse pahāya,
_Mahodadhiṃ haṃsoriva ajjhapatto. _
Yeme pubbe viyākaṃsu,
Huraṃ gotamasāsanā;
Iccāsi iti bhavissati,
Sabbaṃ taṃ itihītihaṃ;
_Sabbaṃ taṃ takkavaḍḍhanaṃ. _
Eko tamonudāsino,
jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo,
_gotamo bhūrimedhaso. _
Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci”. _
“Kiṃ nu tamhā vippavasasi,
muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā,
_gotamā bhūrimedhasā. _
Yo te dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci”. _
“Nāhaṃ tamhā vippavasāmi,
Muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā,
_Gotamā bhūrimedhasā. _
Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci. _
Passāmi naṃ manasā cakkhunāva,
Rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ,
_Teneva maññāmi avippavāsaṃ. _
Saddhā ca pīti ca mano sati ca,
Nāpentime gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño,
_Sa tena teneva natohamasmi. _
Jiṇṇassa me dubbalathāmakassa,
Teneva kāyo na paleti tattha;
Saṅkappayantāya vajāmi niccaṃ,
_Mano hi me brāhmaṇa tena yutto. _
Paṅke sayāno pariphandamāno,
Dīpā dīpaṃ upallaviṃ;
Athaddasāsiṃ sambuddhaṃ,
_Oghatiṇṇamanāsavaṃ”. _
“Yathā ahū vakkali muttasaddho,
Bhadrāvudho āḷavigotamo ca;
Evameva tvampi pamuñcassu saddhaṃ,
_Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ”. _
“Esa bhiyyo pasīdāmi,
Sutvāna munino vaco;
Vivaṭṭacchado sambuddho,
_Akhilo paṭibhānavā. _
Adhideve abhiññāya,
Sabbaṃ vedi paroparaṃ;
Pañhānantakaro satthā,
_Kaṅkhīnaṃ paṭijānataṃ. _
Asaṃhīraṃ asaṃkuppaṃ,
Yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā,
_Evaṃ maṃ dhārehi adhimuttacittan”ti. _
Pārāyanānugītigāthā niṭṭhitā.