Comments
Loading Comment Form...
Loading Comment Form...
“Pabbhāraṃ sodhayantassa,
vipine pabbatuttame;
Siddhattho nāma bhagavā,
āgacchi mama santikaṃ.
Buddhaṃ upagataṃ disvā,
lokajeṭṭhassa tādino;
Santharaṃ paññapetvāna,
pupphāsanamadāsahaṃ.
Pupphāsane nisīditvā,
siddhattho lokanāyako;
Mamañca gatimaññāya,
aniccatamudāhari.
‘Aniccā vata saṅkhārā,
uppādavayadhammino;
Uppajjitvā nirujjhanti,
tesaṃ vūpasamo sukho’.
Idaṃ vatvāna sabbaññū,
lokajeṭṭho narāsabho;
Nabhaṃ abbhuggami vīro,
haṃsarājāva ambare.
Sakaṃ diṭṭhiṃ jahitvāna,
bhāvayāniccasaññahaṃ;
Ekāhaṃ bhāvayitvāna,
tattha kālaṃ kato ahaṃ.
Dve sampattī anubhotvā,
sukkamūlena codito;
Pacchime bhave sampatte,
sapākayonupāgamiṃ.
Agārā abhinikkhamma,
pabbajiṃ anagāriyaṃ;
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ.
Āraddhavīriyo pahitatto,
Sīlesu susamāhito;
Tosetvāna mahānāgaṃ,
Alatthaṃ upasampadaṃ.
Catunnavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.
Catunnavutito kappe,
yaṃ saññaṃ bhāvayiṃ tadā;
Taṃ saññaṃ bhāvayantassa,
patto me āsavakkhayo.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo abhāsitthāti.
Sopākattherassāpadānaṃ navamaṃ.