Comments
Loading Comment Form...
Loading Comment Form...
Bhikkhūhi sahadhammikaṃ vuccamāno—
“na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmī”ti bhaṇanto dve āpattiyo āpajjati. Bhaṇati, payoge dukkaṭaṃ; bhaṇite āpatti pācittiyassa.
Vinayaṃ vivaṇṇento dve āpattiyo āpajjati. Vivaṇṇeti, payoge dukkaṭaṃ; vivaṇṇite āpatti pācittiyassa.
Mohento dve āpattiyo āpajjati. Anāropite mohe moheti, āpatti dukkaṭassa; āropite mohe moheti, āpatti pācittiyassa.
Bhikkhussa kupito anattamano pahāraṃ dento dve āpattiyo āpajjati. Paharati, payoge dukkaṭaṃ; pahate āpatti pācittiyassa.
Bhikkhussa kupito anattamano talasattikaṃ uggiranto dve āpattiyo āpajjati. Uggirati, payoge dukkaṭaṃ; uggirite āpatti pācittiyassa.
Bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsento dve āpattiyo āpajjati. Anuddhaṃseti, payoge dukkaṭaṃ; anuddhaṃsite āpatti pācittiyassa.
Bhikkhussa sañcicca kukkuccaṃ upadahanto dve āpattiyo āpajjati. Upadahati, payoge dukkaṭaṃ; upadahite āpatti pācittiyassa.
Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhanto dve āpattiyo āpajjati. “Sossāmī”ti gacchati, āpatti dukkaṭassa; yattha ṭhito suṇāti, āpatti pācittiyassa.
Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite āpatti pācittiyassa.
Saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamanto dve āpattiyo āpajjati. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa; vijahite āpatti pācittiyassa.
Samaggena saṃghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite āpatti pācittiyassa.
Jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmento dve āpattiyo āpajjati. Pariṇāmeti, payoge dukkaṭaṃ; pariṇāmite āpatti pācittiyassa.
Sahadhammikavaggo aṭṭhamo.