Comments
Loading Comment Form...
Loading Comment Form...
Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— hetuṃ garuṃ katvā hetū uppajjanti. Sahajātādhipati— hetu ceva sahetukādhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo.
Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— hetuṃ garuṃ katvā sahetukā ceva na ca hetū khandhā uppajjanti. Sahajātādhipati— hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— hetuṃ garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati— hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo.
Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, sahetuke ceva na ca hetū khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— sahetuko ceva na ca hetu adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā… (paṭhamagamanaṃyeva). Sahajātādhipati— sahetuko ceva na ca hetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo.
Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā… (paṭhamagamanaṃyeva). Sahajātādhipati— sahetuko ceva na ca hetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo.
Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— hetū ca sampayuttake ca khandhe garuṃ katvā hetū uppajjanti.
Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— hetuñca sampayuttake ca khandhe garuṃ katvā sahetukā ceva na ca hetū khandhā uppajjanti.
Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— hetuñca sampayuttake ca khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti.