Comments
Loading Comment Form...
Loading Comment Form...
“Catusaccaṃ pakāsento,
varadhammappavattako;
Vassate amataṃ vuṭṭhiṃ,
nibbāpento mahājanaṃ.
Sadhajaṃ padumaṃ gayha,
aḍḍhakose ṭhito ahaṃ;
Padumuttaramunissa,
pahaṭṭho ukkhipimambare.
Āgacchante ca padume,
abbhuto āsi tāvade;
Mama saṅkappamaññāya,
paggaṇhi vadataṃ varo.
Karaseṭṭhena paggayha,
jalajaṃ pupphamuttamaṃ;
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha.
‘Yenidaṃ padumaṃ khittaṃ,
sabbaññumhi vināyake;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Tiṃsakappāni devindo,
devarajjaṃ karissati;
Pathabyā rajjaṃ sattasataṃ,
vasudhaṃ āvasissati.
Tattha pattaṃ gaṇetvāna,
cakkavattī bhavissati;
Ākāsato pupphavuṭṭhi,
abhivassissatī tadā.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Nikkhamitvāna kucchimhā,
sampajāno patissato;
Jātiyā pañcavassohaṃ,
arahattaṃ apāpuṇiṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo abhāsitthāti.
Padumattherassāpadānaṃ navamaṃ.