Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Danto dantaparivuto,
nagarā nikkhamī tadā.
Nagare haṃsavatiyaṃ,
ahosiṃ māliko tadā;
Yaṃ tattha uttamaṃ tīṇi,
padmapupphāni aggahiṃ.
‘Addasaṃ virajaṃ buddhaṃ,
paṭimaggantarāpaṇe;
Saha disvāna sambuddhaṃ,
evaṃ cintesahaṃ tadā.
Kiṃ me imehi pupphehi,
rañño upanitehi me;
Gāmaṃ vā gāmakhettaṃ vā,
sahassaṃ vā labheyyahaṃ.
Adantadamanaṃ vīraṃ,
sabbasattasukhāvahaṃ;
Lokanāthaṃ pūjayitvā,
lacchāmi amataṃ dhanaṃ’.
Evāhaṃ cintayitvāna,
sakaṃ cittaṃ pasādayiṃ;
Tīṇi lohitake gayha,
ākāse ukkhipiṃ tadā.
Mayā ukkhittamattamhi,
ākāse patthariṃsu te;
Dhāriṃsu matthake tattha,
uddhaṃvaṇṭā adhomukhā.
Ye keci manujā disvā,
ukkuṭṭhiṃ sampavattayuṃ;
Devatā antalikkhamhi,
sādhukāraṃ pavattayuṃ.
Accheraṃ loke uppannaṃ,
buddhaseṭṭhassa vāhasā;
Sabbe dhammaṃ suṇissāma,
pupphānaṃ vāhasā mayaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Vīthiyañhi ṭhito santo,
imā gāthā abhāsatha.
‘Yo so buddhaṃ apūjesi,
rattapadmehi māṇavo;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Tiṃsakappasahassāni,
devaloke ramissati;
Tiṃsakappāni devindo,
devarajjaṃ karissati.
Mahāvitthārikaṃ nāma,
byamhaṃ hessati tāvade;
Tiyojanasatubbiddhaṃ,
diyaḍḍhasatavitthataṃ.
Cattārisatasahassāni,
niyyūhā ca sumāpitā;
Kūṭāgāravarūpetā,
mahāsayanamaṇḍitā.
Koṭisatasahassiyo,
parivāressanti accharā;
Kusalā naccagītassa,
vāditepi padakkhiṇā.
Etādise byamhavare,
nārīgaṇasamākule;
Vassissati pupphavasso,
dibbo lohitako sadā.
Bhittikhīle nāgadante,
dvārabāhāya toraṇe;
Cakkamattā lohitakā,
olambissanti tāvade.
Pattena pattasañchanne,
antobyamhavare imaṃ;
Attharitvā pārupitvā,
tuvaṭṭissanti tāvade.
Bhavanaṃ parivāretvā,
samantā satayojane;
Tepi padmā lohitakā,
dibbagandhaṃ pavāyare.
Pañcasattatikkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Sampattiyo duve bhutvā,
anīti anupaddavo;
Sampatte pariyosāne,
nibbānaṃ pāpuṇissati’.
Sudiṭṭho vata me buddho,
vāṇijjaṃ supayojitaṃ;
Padmāni tīṇi pūjetvā,
anubhosiṃ tisampadā.
Ajja me dhammappattassa,
vippamuttassa sabbaso;
Supupphitaṃ lohitakaṃ,
dhārayissati matthake.
Mama kammaṃ kathentassa,
padumuttarasatthuno;
Satapāṇasahassānaṃ,
dhammābhisamayo ahu.
Satasahassito kappe,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
tipadumānidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā tipadumiyo thero imā gāthāyo abhāsitthāti.
Tipadumiyattherassāpadānaṃ dasamaṃ.
Nāgasamālavaggo aṭṭhamo.
Tassuddānaṃ
Nāgasamālo padasaññī,
saññakāluvadāyako;
Ekasaññī tiṇasanthāro,
sūcipāṭalipupphiyo;
Ṭhitañjalī tipadumī,
gāthāyo pañcasattati.