Comments
Loading Comment Form...
Loading Comment Form...
Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
‘Rūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (1:35)
‘Arūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (2:36)
‘Rūpī ca arūpī ca attā hoti…pe… . (3:37)
‘Nevarūpī nārūpī attā hoti… . (4:38)
‘Antavā attā hoti… . (5:39)
‘Anantavā attā hoti… . (6:40)
‘Antavā ca anantavā ca attā hoti… . (7:41)
‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (8:42)
Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe… yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.