Comments
Loading Comment Form...
Loading Comment Form...
“Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca—
“dukkaraṃ, bho gotama, sāmaññaṃ dukkaraṃ brahmaññan”ti.
“Pakati kho esā, kassapa, lokasmiṃ ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya— ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti.
Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi— ‘handāhaṃ acelako homi, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī’ti.
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya— ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya— ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti.
Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi— ‘handāhaṃ sākabhakkho vā homi, sāmākabhakkho vā…pe… vanamūlaphalāhāro yāpemi pavattaphalabhojī’ti.
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya— ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya— ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti.
Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi— ‘handāhaṃ sāṇānipi dhāremi, masāṇānipi dhāremi…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharāmī’ti.
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya— ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca—
“dujjāno, bho gotama, samaṇo, dujjāno brāhmaṇo”ti.
“Pakati kho esā, kassapa, lokasmiṃ ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya— ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi— ‘ayaṃ acelako hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatī’ti.
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya— ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
Sākabhakkho cepi, kassapa, hoti sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya— ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi— ‘ayaṃ sākabhakkho vā hoti sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī’ti.
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya— ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya— ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi— ‘ayaṃ sāṇānipi dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharatī’ti.
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya— ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.